Original

तथैव हि वधार्थाय पुत्राणां पाण्डवो बली ।नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान् ॥ ३४ ॥

Segmented

तथा एव हि वध-अर्थाय पुत्राणाम् पाण्डवो बली नूनम् जातो महा-बाहुः यथा हन्ति स्म कौरवान्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
हि हि pos=i
वध वध pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
नूनम् नूनम् pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
यथा यथा pos=i
हन्ति हन् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
कौरवान् कौरव pos=n,g=m,c=2,n=p