Original

यदुक्तवान्महाप्राज्ञः क्षत्ता हितमनामयम् ।तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः ॥ ३२ ॥

Segmented

यद् उक्तवान् महा-प्राज्ञः क्षत्ता हितम् अनामयम् तद् इदम् समनुप्राप्तम् वचनम् दिव्य-दर्शिनः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
हितम् हित pos=a,g=n,c=2,n=s
अनामयम् अनामय pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
समनुप्राप्तम् समनुप्राप् pos=va,g=n,c=1,n=s,f=part
वचनम् वचन pos=n,g=n,c=1,n=s
दिव्य दिव्य pos=a,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=6,n=s