Original

एवमेते महेष्वासाः पुत्रास्तव विशां पते ।भ्रातॄन्संदृश्य निहतान्प्रास्मरंस्ते हि तद्वचः ॥ ३१ ॥

Segmented

एवम् एते महा-इष्वासाः पुत्राः ते विशाम् पते भ्रातॄन् संदृश्य निहतान् प्रास्मरन् ते हि तद् वचः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एते एतद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
संदृश्य संदृश् pos=vi
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
प्रास्मरन् प्रस्मृ pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s