Original

ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः ।अब्रवीत्तावकान्योधान्भीमोऽयं युधि वध्यताम् ॥ ३० ॥

Segmented

ततो दुर्योधनो राजा भ्रातृ-व्यसन-कर्शितः अब्रवीत् तावकान् योधान् भीमो ऽयम् युधि वध्यताम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भ्रातृ भ्रातृ pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तावकान् तावक pos=a,g=m,c=2,n=p
योधान् योध pos=n,g=m,c=2,n=p
भीमो भीम pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
वध्यताम् वध् pos=v,p=3,n=s,l=lot