Original

स तु भीष्मो रणश्लाघी सोमकान्सहसृञ्जयान् ।पाञ्चालांश्च महेष्वासान्पातयामास सायकैः ॥ ३ ॥

Segmented

स तु भीष्मो रण-श्लाघी सोमकान् सह सृञ्जयान् पाञ्चालान् च महा-इष्वासान् पातयामास सायकैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
रण रण pos=n,comp=y
श्लाघी श्लाघिन् pos=a,g=m,c=1,n=s
सोमकान् सोमक pos=n,g=m,c=2,n=p
सह सह pos=i
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
पातयामास पातय् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p