Original

प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशां पते ।मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम् ॥ २९ ॥

Segmented

प्रदुद्रुवुः ततस् ते ऽन्ये पुत्राः ते विशाम् पते मन्यमाना हि तत् सत्यम् सभायाम् तस्य भाषितम्

Analysis

Word Lemma Parse
प्रदुद्रुवुः प्रद्रु pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
मन्यमाना मन् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
तत् तद् pos=n,g=n,c=2,n=s
सत्यम् सत्य pos=a,g=n,c=2,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part