Original

बह्वाशिनं ततो भीमः शरेण नतपर्वणा ।प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति ॥ २८ ॥

Segmented

बह्वाशिनम् ततो भीमः शरेण नत-पर्वणा प्रेषयामास संक्रुद्धो यमस्य सदनम् प्रति

Analysis

Word Lemma Parse
बह्वाशिनम् बह्वाशिन् pos=n,g=m,c=2,n=s
ततो ततस् pos=i
भीमः भीम pos=n,g=m,c=1,n=s
शरेण शर pos=n,g=m,c=3,n=s
नत नम् pos=va,comp=y,f=part
पर्वणा पर्वन् pos=n,g=m,c=3,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
यमस्य यम pos=n,g=m,c=6,n=s
सदनम् सदन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i