Original

आदित्यकेतोः केतुं च छित्त्वा बाणेन संयुगे ।भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद चारिहा ॥ २७ ॥

Segmented

आदित्यकेतोः केतुम् च छित्त्वा बाणेन संयुगे

Analysis

Word Lemma Parse
आदित्यकेतोः आदित्यकेतु pos=n,g=m,c=6,n=s
केतुम् केतु pos=n,g=m,c=2,n=s
pos=i
छित्त्वा छिद् pos=vi
बाणेन बाण pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s