Original

महोदरं महेष्वासं नाराचेन स्तनान्तरे ।विव्याध समरे राजन्स हतो न्यपतद्भुवि ॥ २६ ॥

Segmented

महोदरम् महा-इष्वासम् नाराचेन स्तनान्तरे विव्याध समरे राजन् स हतो न्यपतद् भुवि

Analysis

Word Lemma Parse
महोदरम् महोदर pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
नाराचेन नाराच pos=n,g=m,c=3,n=s
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s