Original

विशालाक्षशिरश्छित्त्वा पातयामास भूतले ।त्रिभिः शरैरदीनात्मा स्मरन्क्लेशं पुरातनम् ॥ २५ ॥

Segmented

विशालाक्ष-शिरः छित्त्वा पातयामास भू-तले त्रिभिः शरैः अदीन-आत्मा स्मरन् क्लेशम् पुरातनम्

Analysis

Word Lemma Parse
विशालाक्ष विशालाक्ष pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
पातयामास पातय् pos=v,p=3,n=s,l=lit
भू भू pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
अदीन अदीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s