Original

स शरः पण्डितं हत्वा विवेश धरणीतलम् ।यथा नरं निहत्याशु भुजगः कालचोदितः ॥ २४ ॥

Segmented

स शरः पण्डितम् हत्वा विवेश धरणी-तलम् यथा नरम् निहत्य आशु भुजगः काल-चोदितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शरः शर pos=n,g=m,c=1,n=s
पण्डितम् पण्डित pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
विवेश विश् pos=v,p=3,n=s,l=lit
धरणी धरणी pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s
यथा यथा pos=i
नरम् नर pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
आशु आशु pos=i
भुजगः भुजग pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part