Original

ततः पुनरमेयात्मा प्रसंधाय शिलीमुखम् ।प्रेषयामास समरे पण्डितं प्रति भारत ॥ २३ ॥

Segmented

ततः पुनः अमेय-आत्मा प्रसंधाय शिलीमुखम् प्रेषयामास समरे पण्डितम् प्रति भारत

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुनः पुनर् pos=i
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रसंधाय प्रसंधा pos=vi
शिलीमुखम् शिलीमुख pos=n,g=m,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
पण्डितम् पण्डित pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
भारत भारत pos=n,g=m,c=8,n=s