Original

अथापरेण भल्लेन कुण्डधारं महारथम् ।प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः ॥ २२ ॥

Segmented

अथ अपरेण भल्लेन कुण्डधारम् महा-रथम् प्राहिणोत् मृत्यु-लोकाय सर्व-लोकस्य पश्यतः

Analysis

Word Lemma Parse
अथ अथ pos=i
अपरेण अपर pos=n,g=m,c=3,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
कुण्डधारम् कुण्डधार pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
मृत्यु मृत्यु pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part