Original

अपराजितस्य सुनसं तव पुत्रस्य संयुगे ।पराजितस्य भीमेन निपपात शिरो महीम् ॥ २१ ॥

Segmented

अपराजितस्य सु नसम् तव पुत्रस्य संयुगे पराजितस्य भीमेन निपपात शिरो महीम्

Analysis

Word Lemma Parse
अपराजितस्य अपराजित pos=n,g=m,c=6,n=s
सु सु pos=i
नसम् नसा pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
पराजितस्य पराजि pos=va,g=m,c=6,n=s,f=part
भीमेन भीम pos=n,g=m,c=3,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
शिरो शिरस् pos=n,g=n,c=1,n=s
महीम् मही pos=n,g=f,c=2,n=s