Original

ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् ।अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः ॥ २ ॥

Segmented

ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् अभ्यद्रवन्त गाङ्गेयम् मर्दयन्तम् शितैः शरैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
धर्मपुत्रस्य धर्मपुत्र pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
मर्दयन्तम् मर्दय् pos=va,g=m,c=2,n=s,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p