Original

रणे पण्डितकश्चैनं त्रिभिर्बाणैः समर्दयत् ।स तन्न ममृषे भीमः शत्रुभिर्वधमाहवे ॥ १९ ॥

Segmented

रणे पण्डितकः च एनम् त्रिभिः बाणैः समर्दयत् स तत् न ममृषे भीमः शत्रुभिः वधम् आहवे

Analysis

Word Lemma Parse
रणे रण pos=n,g=m,c=7,n=s
पण्डितकः पण्डितक pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
समर्दयत् समर्दय् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
ममृषे मृष् pos=v,p=3,n=s,l=lit
भीमः भीम pos=n,g=m,c=1,n=s
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
वधम् वध pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s