Original

अपराजितो महाराज पराजिष्णुर्महारथः ।शरैर्बहुभिरानर्छद्भीमसेनं महाबलम् ॥ १८ ॥

Segmented

अपराजितो महा-राज पराजिष्णुः महा-रथः शरैः बहुभिः आनर्छद् भीमसेनम् महा-बलम्

Analysis

Word Lemma Parse
अपराजितो अपराजित pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पराजिष्णुः पराजिष्णु pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
आनर्छद् ऋछ् pos=v,p=3,n=s,l=lit
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s