Original

आदित्यकेतुः सप्तत्या बह्वाशी चापि पञ्चभिः ।नवत्या कुण्डधारस्तु विशालाक्षश्च सप्तभिः ॥ १७ ॥

Segmented

आदित्यकेतुः सप्तत्या बह्वाशी च अपि पञ्चभिः नवत्या कुण्डधारः तु विशालाक्षः च सप्तभिः

Analysis

Word Lemma Parse
आदित्यकेतुः आदित्यकेतु pos=n,g=m,c=1,n=s
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
बह्वाशी बह्वाशिन् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
नवत्या नवति pos=n,g=f,c=3,n=s
कुण्डधारः कुण्डधार pos=n,g=m,c=1,n=s
तु तु pos=i
विशालाक्षः विशालाक्ष pos=n,g=m,c=1,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p