Original

महोदरस्तु समरे भीमं विव्याध पत्रिभिः ।नवभिर्वज्रसंकाशैर्नमुचिं वृत्रहा यथा ॥ १६ ॥

Segmented

महोदरः तु समरे भीमम् विव्याध पत्रिभिः नवभिः वज्र-संकाशैः नमुचिम् वृत्रहा यथा

Analysis

Word Lemma Parse
महोदरः महोदर pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p
नवभिः नवन् pos=n,g=m,c=3,n=p
वज्र वज्र pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
नमुचिम् नमुचि pos=n,g=m,c=2,n=s
वृत्रहा वृत्रहन् pos=n,g=m,c=1,n=s
यथा यथा pos=i