Original

पाण्डवं चित्रसंनाहा विचित्रकवचध्वजाः ।अभ्यद्रवन्त संग्रामे योद्धुकामारिमर्दनाः ॥ १५ ॥

Segmented

पाण्डवम् चित्र-संनाहाः विचित्र-कवच-ध्वजाः अभ्यद्रवन्त संग्रामे योद्धु-काम-अरि-मर्दनाः

Analysis

Word Lemma Parse
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
चित्र चित्र pos=a,comp=y
संनाहाः संनाह pos=n,g=m,c=1,n=p
विचित्र विचित्र pos=a,comp=y
कवच कवच pos=n,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
संग्रामे संग्राम pos=n,g=m,c=7,n=s
योद्धु योद्धु pos=n,comp=y
काम काम pos=n,comp=y
अरि अरि pos=n,comp=y
मर्दनाः मर्दन pos=a,g=m,c=1,n=p