Original

आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः ।अपराजितः पण्डितको विशालाक्षः सुदुर्जयः ॥ १४ ॥

Segmented

आदित्यकेतुः बह्वाशी कुण्डधारो महोदरः अपराजितः पण्डितको विशालाक्षः सु दुर्जयः

Analysis

Word Lemma Parse
आदित्यकेतुः आदित्यकेतु pos=n,g=m,c=1,n=s
बह्वाशी बह्वाशिन् pos=n,g=m,c=1,n=s
कुण्डधारो कुण्डधार pos=n,g=m,c=1,n=s
महोदरः महोदर pos=n,g=m,c=1,n=s
अपराजितः अपराजित pos=n,g=m,c=1,n=s
पण्डितको पण्डितक pos=n,g=m,c=1,n=s
विशालाक्षः विशालाक्ष pos=n,g=m,c=1,n=s
सु सु pos=i
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s