Original

क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद्भुवि ।हते तस्मिन्महाराज तव पुत्रे महारथे ।नामृष्यन्त रणे शूराः सोदर्याः सप्त संयुगे ॥ १३ ॥

Segmented

क्षुरप्रेण सु तीक्ष्णेन स हतो न्यपतद् भुवि हते तस्मिन् महा-राज तव पुत्रे महा-रथे न अमृष्यन्त रणे शूराः सोदर्याः सप्त संयुगे

Analysis

Word Lemma Parse
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
सु सु pos=i
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रे पुत्र pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
pos=i
अमृष्यन्त मृष् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
शूराः शूर pos=n,g=m,c=1,n=p
सोदर्याः सोदर्य pos=a,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=m,c=1,n=p
संयुगे संयुग pos=n,g=n,c=7,n=s