Original

भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः ।विद्रुताश्वे रथे तस्मिन्द्रवमाणे समन्ततः ।सुनाभस्य शरेणाशु शिरश्चिच्छेद चारिहा ॥ १२ ॥

Segmented

भीमः तु सारथिम् हत्वा भीष्मस्य रथिनाम् वरः विद्रुत-अश्वे रथे तस्मिन् द्रवमाणे समन्ततः

Analysis

Word Lemma Parse
भीमः भीम pos=n,g=m,c=1,n=s
तु तु pos=i
सारथिम् सारथि pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
विद्रुत विद्रु pos=va,comp=y,f=part
अश्वे अश्व pos=n,g=m,c=7,n=s
रथे रथ pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
द्रवमाणे द्रु pos=va,g=m,c=7,n=s,f=part
समन्ततः समन्ततः pos=i