Original

ततो दुर्योधनो राजा सोदर्यैः परिवारितः ।भीष्मं जुगोप समरे वर्तमाने जनक्षये ॥ ११ ॥

Segmented

ततो दुर्योधनो राजा सोदर्यैः परिवारितः भीष्मम् जुगोप समरे वर्तमाने जन-क्षये

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सोदर्यैः सोदर्य pos=a,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
जुगोप गुप् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=m,c=7,n=s
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
जन जन pos=n,comp=y
क्षये क्षय pos=n,g=n,c=7,n=s