Original

बभूव सर्वसैन्यानां घोररूपो भयानकः ।तथैव पाण्डवा हृष्टाः सिंहनादमथानदन् ॥ १० ॥

Segmented

बभूव सर्व-सैन्यानाम् घोर-रूपः भयानकः तथा एव पाण्डवा हृष्टाः सिंहनादम् अथ अनदन्

Analysis

Word Lemma Parse
बभूव भू pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
घोर घोर pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
भयानकः भयानक pos=a,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
अथ अथ pos=i
अनदन् नद् pos=v,p=3,n=p,l=lan