Original

संजय उवाच ।भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः ।न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम् ॥ १ ॥

Segmented

संजय उवाच भीष्मम् तु समरे क्रुद्धम् प्रतपन्तम् समन्ततः न शेकुः पाण्डवा द्रष्टुम् तपन्तम् इव भास्करम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
प्रतपन्तम् प्रतप् pos=va,g=m,c=2,n=s,f=part
समन्ततः समन्ततः pos=i
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
द्रष्टुम् दृश् pos=vi
तपन्तम् तप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
भास्करम् भास्कर pos=n,g=m,c=2,n=s