Original

प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः ।मेकलैस्त्रैपुरैश्चैव चिच्छिलैश्च समन्वितः ॥ ९ ॥

Segmented

प्राग्ज्योतिषाद् अनु नृपः कौसल्यो ऽथ बृहद्बलः मेकलैः त्रैपुरैः च एव चिच्छिलैः च समन्वितः

Analysis

Word Lemma Parse
प्राग्ज्योतिषाद् प्राग्ज्योतिष pos=n,g=m,c=5,n=s
अनु अनु pos=i
नृपः नृप pos=n,g=m,c=1,n=s
कौसल्यो कौसल्य pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
बृहद्बलः बृहद्बल pos=n,g=m,c=1,n=s
मेकलैः मेकल pos=n,g=m,c=3,n=p
त्रैपुरैः त्रैपुर pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
चिच्छिलैः चिच्छिल pos=n,g=m,c=3,n=p
pos=i
समन्वितः समन्वित pos=a,g=m,c=1,n=s