Original

अग्रतः सर्वसैन्यानां भीष्मः शांतनवो ययौ ।मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः ॥ ६ ॥

Segmented

अग्रतः सर्व-सैन्यानाम् भीष्मः शांतनवो ययौ मालवैः दाक्षिणात्यैः च आवन्त्यैः च समन्वितः

Analysis

Word Lemma Parse
अग्रतः अग्रतस् pos=i
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
मालवैः मालव pos=n,g=m,c=3,n=p
दाक्षिणात्यैः दाक्षिणात्य pos=n,g=m,c=3,n=p
pos=i
आवन्त्यैः आवन्त्य pos=n,g=m,c=3,n=p
pos=i
समन्वितः समन्वित pos=a,g=m,c=1,n=s