Original

भीष्मः कृत्वा महाव्यूहं पिता तव विशां पते ।सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम् ॥ ५ ॥

Segmented

भीष्मः कृत्वा महा-व्यूहम् पिता तव विशाम् पते सागर-प्रतिमम् घोरम् वाहन-ऊर्मि-तरंगिनम्

Analysis

Word Lemma Parse
भीष्मः भीष्म pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
महा महत् pos=a,comp=y
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
सागर सागर pos=n,comp=y
प्रतिमम् प्रतिम pos=a,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
वाहन वाहन pos=n,comp=y
ऊर्मि ऊर्मि pos=n,comp=y
तरंगिनम् तरंगिन् pos=a,g=m,c=2,n=s