Original

एकीभूताः सुसंयत्ताः कौरवाणां महाचमूः ।व्यूहाय विदधू राजन्पाण्डवान्प्रति दंशिताः ॥ ४ ॥

Segmented

एकीभूताः सु संयत्ताः कौरवाणाम् महा-चमू व्यूहाय विदधू राजन् पाण्डवान् प्रति दंशिताः

Analysis

Word Lemma Parse
एकीभूताः एकीभू pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
संयत्ताः संयत् pos=va,g=m,c=1,n=p,f=part
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
चमू चमू pos=n,g=f,c=2,n=p
व्यूहाय व्यूह pos=n,g=m,c=4,n=s
विदधू विधा pos=v,p=3,n=p,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part