Original

ततः प्रववृते युद्धं तव तेषां च भारत ।नराश्वरथनागानां व्यतिषक्तं परस्परम् ॥ ३९ ॥

Segmented

ततः प्रववृते युद्धम् तव तेषाम् च भारत नर-अश्व-रथ-नागानाम् व्यतिषक्तम् परस्परम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
नर नर pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
नागानाम् नाग pos=n,g=m,c=6,n=p
व्यतिषक्तम् व्यतिषञ्ज् pos=va,g=n,c=1,n=s,f=part
परस्परम् परस्पर pos=n,g=n,c=2,n=s