Original

पाण्डवानां रथाश्चापि नदन्तो भैरवस्वनम् ।अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः ॥ ३८ ॥

Segmented

पाण्डवानाम् रथाः च अपि नदन्तो भैरव-स्वनम् अभ्यद्रवन्त संयत्ता धृष्टद्युम्न-पुरोगमाः

Analysis

Word Lemma Parse
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
नदन्तो नद् pos=va,g=m,c=1,n=p,f=part
भैरव भैरव pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
संयत्ता संयत् pos=va,g=m,c=1,n=p,f=part
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p