Original

ततः शांतनवो भीष्मो रथघोषेण नादयन् ।अभ्यागमद्रणे पाण्डून्धनुःशब्देन मोहयन् ॥ ३७ ॥

Segmented

ततः शांतनवो भीष्मो रथ-घोषेण नादयन् अभ्यागमद् रणे पाण्डून् धनुः-शब्देन मोहयन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शांतनवो शांतनव pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
नादयन् नादय् pos=va,g=m,c=1,n=s,f=part
अभ्यागमद् अभ्यागम् pos=v,p=3,n=s,l=lun
रणे रण pos=n,g=m,c=7,n=s
पाण्डून् पाण्डु pos=n,g=m,c=2,n=p
धनुः धनुस् pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
मोहयन् मोहय् pos=va,g=m,c=1,n=s,f=part