Original

अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः ।शस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम् ॥ ३६ ॥

Segmented

अन्योन्यम् ते समासाद्य कुरु-पाण्डव-सैनिकाः शस्त्रैः नानाविधैः घोरै रणे निन्युः यम-क्षयम्

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
समासाद्य समासादय् pos=vi
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
नानाविधैः नानाविध pos=a,g=n,c=3,n=p
घोरै घोर pos=a,g=n,c=3,n=p
रणे रण pos=n,g=m,c=7,n=s
निन्युः नी pos=v,p=3,n=p,l=lit
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s