Original

पादाताश्चाप्यदृश्यन्त निघ्नन्तो हि परस्परम् ।चित्ररूपधराः शूरा नखरप्रासयोधिनः ॥ ३५ ॥

Segmented

पादाताः च अपि अदृश्यन्त निघ्नन्तो हि परस्परम् चित्र-रूप-धराः शूरा नखर-प्रास-योधिनः

Analysis

Word Lemma Parse
पादाताः पादात pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
निघ्नन्तो निहन् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
चित्र चित्र pos=a,comp=y
रूप रूप pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
नखर नखर pos=n,comp=y
प्रास प्रास pos=n,comp=y
योधिनः योधिन् pos=a,g=m,c=1,n=p