Original

प्रासैरभिहताः केचिद्गजयोधाः समन्ततः ।पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव ॥ ३४ ॥

Segmented

प्रासैः अभिहताः केचिद् गज-योधाः समन्ततः पतमानाः स्म दृश्यन्ते गिरि-शृङ्गात् नगाः इव

Analysis

Word Lemma Parse
प्रासैः प्रास pos=n,g=m,c=3,n=p
अभिहताः अभिहन् pos=va,g=m,c=1,n=p,f=part
केचिद् कश्चित् pos=n,g=m,c=1,n=p
गज गज pos=n,comp=y
योधाः योध pos=n,g=m,c=1,n=p
समन्ततः समन्ततः pos=i
पतमानाः पत् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
गिरि गिरि pos=n,comp=y
शृङ्गात् शृङ्ग pos=n,g=n,c=5,n=s
नगाः नग pos=n,g=m,c=1,n=p
इव इव pos=i