Original

दन्तिनां युध्यमानानां संघर्षात्पावकोऽभवत् ।दन्तेषु भरतश्रेष्ठ सधूमः सर्वतोदिशम् ॥ ३३ ॥

Segmented

दन्तिनाम् युध्यमानानाम् संघर्षात् पावको ऽभवत् दन्तेषु भरत-श्रेष्ठ स धूमः सर्वतोदिशम्

Analysis

Word Lemma Parse
दन्तिनाम् दन्तिन् pos=n,g=m,c=6,n=p
युध्यमानानाम् युध् pos=va,g=m,c=6,n=p,f=part
संघर्षात् संघर्ष pos=n,g=m,c=5,n=s
पावको पावक pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
दन्तेषु दन्त pos=n,g=m,c=7,n=p
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
pos=i
धूमः धूम pos=n,g=m,c=1,n=s
सर्वतोदिशम् सर्वतोदिशम् pos=i