Original

तेऽन्योन्यं समरे सेने युध्यमाने नराधिप ।अशोभेतां यथा दैत्यदेवसेने समुद्यते ।अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः ॥ ३१ ॥

Segmented

ते ऽन्योन्यम् समरे सेने युध्यमाने नराधिप अशोभेताम् यथा दैत्य-देव-सेने समुद्यते अभ्यद्रवन्त समरे ते ऽन्योन्यम् वै समन्ततः

Analysis

Word Lemma Parse
ते तद् pos=n,g=f,c=1,n=d
ऽन्योन्यम् अन्योन्य pos=n,g=n,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
सेने सेना pos=n,g=f,c=1,n=d
युध्यमाने युध् pos=va,g=f,c=1,n=d,f=part
नराधिप नराधिप pos=n,g=m,c=8,n=s
अशोभेताम् शुभ् pos=v,p=3,n=d,l=lan
यथा यथा pos=i
दैत्य दैत्य pos=n,comp=y
देव देव pos=n,comp=y
सेने सेना pos=n,g=f,c=1,n=d
समुद्यते समुद्यम् pos=va,g=f,c=1,n=d,f=part
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
समरे समर pos=n,g=n,c=7,n=s
ते तद् pos=n,g=f,c=1,n=d
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
वै वै pos=i
समन्ततः समन्ततः pos=i