Original

आर्षभाणि च चर्माणि शतचन्द्राणि भारत ।अशोभन्त रणे राजन्पतमानानि सर्वशः ॥ ३० ॥

Segmented

आर्षभाणि च चर्माणि शत-चन्द्रानि भारत अशोभन्त रणे राजन् पतमानानि सर्वशः

Analysis

Word Lemma Parse
आर्षभाणि आर्षभ pos=a,g=n,c=1,n=p
pos=i
चर्माणि चर्मन् pos=n,g=n,c=1,n=p
शत शत pos=n,comp=y
चन्द्रानि चन्द्र pos=n,g=n,c=1,n=p
भारत भारत pos=n,g=m,c=8,n=s
अशोभन्त शुभ् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पतमानानि पत् pos=va,g=n,c=1,n=p,f=part
सर्वशः सर्वशस् pos=i