Original

ततो दुर्योधनो राजा चित्रसेनो विविंशतिः ।भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः ॥ ३ ॥

Segmented

ततो दुर्योधनो राजा चित्रसेनो विविंशतिः भीष्मः च रथिनाम् श्रेष्ठो भारद्वाजः च वै द्विजः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
चित्रसेनो चित्रसेन pos=n,g=m,c=1,n=s
विविंशतिः विविंशति pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
pos=i
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s