Original

गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः ।पतन्त्यस्तत्र दृश्यन्ते गिरिशृङ्गोपमाः शुभाः ।निस्त्रिंशाश्च व्यराजन्त विमलाम्बरसंनिभाः ॥ २९ ॥

Segmented

गदाः च विमलैः पट्टैः पिनद्धाः स्वर्ण-भूषिताः पत् तत्र दृश्यन्ते गिरि-शृङ्ग-उपम शुभाः निस्त्रिंशाः च व्यराजन्त विमल-अम्बर-संनिभाः

Analysis

Word Lemma Parse
गदाः गदा pos=n,g=f,c=1,n=p
pos=i
विमलैः विमल pos=a,g=m,c=3,n=p
पट्टैः पट्ट pos=n,g=m,c=3,n=p
पिनद्धाः पिनह् pos=va,g=f,c=1,n=p,f=part
स्वर्ण स्वर्ण pos=n,comp=y
भूषिताः भूषय् pos=va,g=f,c=1,n=p,f=part
पत् पत् pos=va,g=f,c=1,n=p,f=part
तत्र तत्र pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
गिरि गिरि pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
उपम उपम pos=a,g=f,c=1,n=p
शुभाः शुभ pos=a,g=f,c=1,n=p
निस्त्रिंशाः निस्त्रिंश pos=n,g=m,c=1,n=p
pos=i
व्यराजन्त विराज् pos=v,p=3,n=p,l=lan
विमल विमल pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
संनिभाः संनिभ pos=a,g=m,c=1,n=p