Original

निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः ।अम्बुदेभ्यो यथा राजन्भ्राजमानाः शतह्रदाः ॥ २८ ॥

Segmented

निष्पेतुः विमलाः शक्तयः तैल-धाव् सु तेजन अम्बुदेभ्यो यथा राजन् भ्राजमानाः शतह्रदाः

Analysis

Word Lemma Parse
निष्पेतुः निष्पत् pos=v,p=3,n=p,l=lit
विमलाः विमल pos=a,g=f,c=1,n=p
शक्तयः शक्ति pos=n,g=f,c=1,n=p
तैल तैल pos=n,comp=y
धाव् धाव् pos=va,g=f,c=1,n=p,f=part
सु सु pos=i
तेजन तेजन pos=n,g=f,c=1,n=p
अम्बुदेभ्यो अम्बुद pos=n,g=m,c=5,n=p
यथा यथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
भ्राजमानाः भ्राज् pos=va,g=f,c=1,n=p,f=part
शतह्रदाः शतह्रदा pos=n,g=f,c=1,n=p