Original

ततः प्रववृते युद्धं घोररूपं भयावहम् ।तावकानां परेषां च निघ्नतामितरेतरम् ॥ २६ ॥

Segmented

ततः प्रववृते युद्धम् घोर-रूपम् भय-आवहम् तावकानाम् परेषाम् च निघ्नताम् इतरेतरम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=n,c=1,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
निघ्नताम् निहन् pos=va,g=m,c=6,n=p,f=part
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s