Original

मनोभिस्ते मनुष्येन्द्र पूर्वं योधाः परस्परम् ।युद्धाय समवर्तन्त समाहूयेतरेतरम् ॥ २५ ॥

Segmented

मनोभिः ते मनुष्य-इन्द्र पूर्वम् योधाः परस्परम् युद्धाय समवर्तन्त समाहूय इतरेतरम्

Analysis

Word Lemma Parse
मनोभिः मनस् pos=n,g=n,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पूर्वम् पूर्वम् pos=i
योधाः योध pos=n,g=m,c=1,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
समवर्तन्त संवृत् pos=v,p=3,n=p,l=lan
समाहूय समाह्वा pos=vi
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s