Original

ततः शूराः समासाद्य समरे ते परस्परम् ।नेत्रैरनिमिषै राजन्नवैक्षन्त प्रकोपिताः ॥ २४ ॥

Segmented

ततः शूराः समासाद्य समरे ते परस्परम् नेत्रैः अनिमिषै राजन्न् अवैक्षन्त प्रकोपिताः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शूराः शूर pos=n,g=m,c=1,n=p
समासाद्य समासादय् pos=vi
समरे समर pos=n,g=n,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
नेत्रैः नेत्र pos=n,g=n,c=3,n=p
अनिमिषै अनिमिष pos=a,g=n,c=3,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
अवैक्षन्त अवेक्ष् pos=v,p=3,n=p,l=lan
प्रकोपिताः प्रकोपय् pos=va,g=m,c=1,n=p,f=part