Original

भेरीशब्दाश्च तुमुला विमिश्राः शङ्खनिस्वनैः ।क्ष्वेडितास्फोटितोत्क्रुष्टैः सुभीमाः सर्वतोदिशम् ॥ २३ ॥

Segmented

भेरी-शब्दाः च तुमुला विमिश्राः शङ्ख-निस्वनैः क्ष्वेडित-आस्फोटय्-उत्क्रुष्टैः सु भीमाः सर्वतोदिशम्

Analysis

Word Lemma Parse
भेरी भेरी pos=n,comp=y
शब्दाः शब्द pos=n,g=m,c=1,n=p
pos=i
तुमुला तुमुल pos=a,g=m,c=1,n=p
विमिश्राः विमिश्र pos=a,g=m,c=1,n=p
शङ्ख शङ्ख pos=n,comp=y
निस्वनैः निस्वन pos=n,g=m,c=3,n=p
क्ष्वेडित क्ष्वेडित pos=n,comp=y
आस्फोटय् आस्फोटय् pos=va,comp=y,f=part
उत्क्रुष्टैः उत्क्रुश् pos=va,g=m,c=3,n=p,f=part
सु सु pos=i
भीमाः भीम pos=a,g=m,c=1,n=p
सर्वतोदिशम् सर्वतोदिशम् pos=i