Original

एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः ।अतिष्ठन्समरे शूरा योद्धुकामा जयैषिणः ॥ २२ ॥

Segmented

एवम् एतम् महा-व्यूहम् व्यूह्य भारत पाण्डवाः अतिष्ठन् समरे शूरा योद्धु-कामाः जय-एषिणः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतम् एतद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
व्यूह्य व्यूह् pos=vi
भारत भारत pos=n,g=m,c=8,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
अतिष्ठन् स्था pos=v,p=3,n=p,l=lan
समरे समर pos=n,g=n,c=7,n=s
शूरा शूर pos=n,g=m,c=1,n=p
योद्धु योद्धु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
जय जय pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p