Original

अभिमन्युस्ततः पश्चाद्विराटश्च महारथः ।द्रौपदेयाश्च संहृष्टा राक्षसश्च घटोत्कचः ॥ २१ ॥

Segmented

अभिमन्युः ततस् पश्चाद् विराटः च महा-रथः द्रौपदेयाः च संहृष्टा राक्षसः च घटोत्कचः

Analysis

Word Lemma Parse
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
पश्चाद् पश्चात् pos=i
विराटः विराट pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
संहृष्टा संहृष् pos=va,g=m,c=1,n=p,f=part
राक्षसः राक्षस pos=n,g=m,c=1,n=s
pos=i
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s