Original

नाभ्यामभून्नरश्रेष्ठः श्वेताश्वो वानरध्वजः ।मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ ॥ १९ ॥

Segmented

नाभ्याम् अभूत् नर-श्रेष्ठः श्वेताश्वो वानरध्वजः मध्ये युधिष्ठिरो राजा माद्री-पुत्रौ च पाण्डवौ

Analysis

Word Lemma Parse
नाभ्याम् नाभि pos=n,g=f,c=7,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
नर नर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
श्वेताश्वो श्वेताश्व pos=n,g=m,c=1,n=s
वानरध्वजः वानरध्वज pos=n,g=m,c=1,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d