Original

शृङ्गेभ्यो भीमसेनश्च सात्यकिश्च महारथः ।रथैरनेकसाहस्रैस्तथा हयपदातिभिः ॥ १८ ॥

Segmented

शृङ्गेभ्यो भीमसेनः च सात्यकिः च महा-रथः रथैः अनेक-साहस्रैः तथा हय-पदातिभिः

Analysis

Word Lemma Parse
शृङ्गेभ्यो शृङ्ग pos=n,g=n,c=5,n=p
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
रथैः रथ pos=n,g=m,c=3,n=p
अनेक अनेक pos=a,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
तथा तथा pos=i
हय हय pos=n,comp=y
पदातिभिः पदाति pos=n,g=m,c=3,n=p